Declension table of ?abhyavahāra

Deva

MasculineSingularDualPlural
Nominativeabhyavahāraḥ abhyavahārau abhyavahārāḥ
Vocativeabhyavahāra abhyavahārau abhyavahārāḥ
Accusativeabhyavahāram abhyavahārau abhyavahārān
Instrumentalabhyavahāreṇa abhyavahārābhyām abhyavahāraiḥ abhyavahārebhiḥ
Dativeabhyavahārāya abhyavahārābhyām abhyavahārebhyaḥ
Ablativeabhyavahārāt abhyavahārābhyām abhyavahārebhyaḥ
Genitiveabhyavahārasya abhyavahārayoḥ abhyavahārāṇām
Locativeabhyavahāre abhyavahārayoḥ abhyavahāreṣu

Compound abhyavahāra -

Adverb -abhyavahāram -abhyavahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria