Declension table of ?abhyavadugdha

Deva

NeuterSingularDualPlural
Nominativeabhyavadugdham abhyavadugdhe abhyavadugdhāni
Vocativeabhyavadugdha abhyavadugdhe abhyavadugdhāni
Accusativeabhyavadugdham abhyavadugdhe abhyavadugdhāni
Instrumentalabhyavadugdhena abhyavadugdhābhyām abhyavadugdhaiḥ
Dativeabhyavadugdhāya abhyavadugdhābhyām abhyavadugdhebhyaḥ
Ablativeabhyavadugdhāt abhyavadugdhābhyām abhyavadugdhebhyaḥ
Genitiveabhyavadugdhasya abhyavadugdhayoḥ abhyavadugdhānām
Locativeabhyavadugdhe abhyavadugdhayoḥ abhyavadugdheṣu

Compound abhyavadugdha -

Adverb -abhyavadugdham -abhyavadugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria