Declension table of ?abhyavadugdha

Deva

MasculineSingularDualPlural
Nominativeabhyavadugdhaḥ abhyavadugdhau abhyavadugdhāḥ
Vocativeabhyavadugdha abhyavadugdhau abhyavadugdhāḥ
Accusativeabhyavadugdham abhyavadugdhau abhyavadugdhān
Instrumentalabhyavadugdhena abhyavadugdhābhyām abhyavadugdhaiḥ abhyavadugdhebhiḥ
Dativeabhyavadugdhāya abhyavadugdhābhyām abhyavadugdhebhyaḥ
Ablativeabhyavadugdhāt abhyavadugdhābhyām abhyavadugdhebhyaḥ
Genitiveabhyavadugdhasya abhyavadugdhayoḥ abhyavadugdhānām
Locativeabhyavadugdhe abhyavadugdhayoḥ abhyavadugdheṣu

Compound abhyavadugdha -

Adverb -abhyavadugdham -abhyavadugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria