Declension table of ?abhyavadānya

Deva

NeuterSingularDualPlural
Nominativeabhyavadānyam abhyavadānye abhyavadānyāni
Vocativeabhyavadānya abhyavadānye abhyavadānyāni
Accusativeabhyavadānyam abhyavadānye abhyavadānyāni
Instrumentalabhyavadānyena abhyavadānyābhyām abhyavadānyaiḥ
Dativeabhyavadānyāya abhyavadānyābhyām abhyavadānyebhyaḥ
Ablativeabhyavadānyāt abhyavadānyābhyām abhyavadānyebhyaḥ
Genitiveabhyavadānyasya abhyavadānyayoḥ abhyavadānyānām
Locativeabhyavadānye abhyavadānyayoḥ abhyavadānyeṣu

Compound abhyavadānya -

Adverb -abhyavadānyam -abhyavadānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria