Declension table of ?abhyavāyin

Deva

NeuterSingularDualPlural
Nominativeabhyavāyi abhyavāyinī abhyavāyīni
Vocativeabhyavāyin abhyavāyi abhyavāyinī abhyavāyīni
Accusativeabhyavāyi abhyavāyinī abhyavāyīni
Instrumentalabhyavāyinā abhyavāyibhyām abhyavāyibhiḥ
Dativeabhyavāyine abhyavāyibhyām abhyavāyibhyaḥ
Ablativeabhyavāyinaḥ abhyavāyibhyām abhyavāyibhyaḥ
Genitiveabhyavāyinaḥ abhyavāyinoḥ abhyavāyinām
Locativeabhyavāyini abhyavāyinoḥ abhyavāyiṣu

Compound abhyavāyi -

Adverb -abhyavāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria