Declension table of ?abhyavāyana

Deva

NeuterSingularDualPlural
Nominativeabhyavāyanam abhyavāyane abhyavāyanāni
Vocativeabhyavāyana abhyavāyane abhyavāyanāni
Accusativeabhyavāyanam abhyavāyane abhyavāyanāni
Instrumentalabhyavāyanena abhyavāyanābhyām abhyavāyanaiḥ
Dativeabhyavāyanāya abhyavāyanābhyām abhyavāyanebhyaḥ
Ablativeabhyavāyanāt abhyavāyanābhyām abhyavāyanebhyaḥ
Genitiveabhyavāyanasya abhyavāyanayoḥ abhyavāyanānām
Locativeabhyavāyane abhyavāyanayoḥ abhyavāyaneṣu

Compound abhyavāyana -

Adverb -abhyavāyanam -abhyavāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria