Declension table of ?abhyastamita

Deva

NeuterSingularDualPlural
Nominativeabhyastamitam abhyastamite abhyastamitāni
Vocativeabhyastamita abhyastamite abhyastamitāni
Accusativeabhyastamitam abhyastamite abhyastamitāni
Instrumentalabhyastamitena abhyastamitābhyām abhyastamitaiḥ
Dativeabhyastamitāya abhyastamitābhyām abhyastamitebhyaḥ
Ablativeabhyastamitāt abhyastamitābhyām abhyastamitebhyaḥ
Genitiveabhyastamitasya abhyastamitayoḥ abhyastamitānām
Locativeabhyastamite abhyastamitayoḥ abhyastamiteṣu

Compound abhyastamita -

Adverb -abhyastamitam -abhyastamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria