Declension table of ?abhyastamita

Deva

MasculineSingularDualPlural
Nominativeabhyastamitaḥ abhyastamitau abhyastamitāḥ
Vocativeabhyastamita abhyastamitau abhyastamitāḥ
Accusativeabhyastamitam abhyastamitau abhyastamitān
Instrumentalabhyastamitena abhyastamitābhyām abhyastamitaiḥ abhyastamitebhiḥ
Dativeabhyastamitāya abhyastamitābhyām abhyastamitebhyaḥ
Ablativeabhyastamitāt abhyastamitābhyām abhyastamitebhyaḥ
Genitiveabhyastamitasya abhyastamitayoḥ abhyastamitānām
Locativeabhyastamite abhyastamitayoḥ abhyastamiteṣu

Compound abhyastamita -

Adverb -abhyastamitam -abhyastamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria