Declension table of ?abhyarthya

Deva

NeuterSingularDualPlural
Nominativeabhyarthyam abhyarthye abhyarthyāni
Vocativeabhyarthya abhyarthye abhyarthyāni
Accusativeabhyarthyam abhyarthye abhyarthyāni
Instrumentalabhyarthyena abhyarthyābhyām abhyarthyaiḥ
Dativeabhyarthyāya abhyarthyābhyām abhyarthyebhyaḥ
Ablativeabhyarthyāt abhyarthyābhyām abhyarthyebhyaḥ
Genitiveabhyarthyasya abhyarthyayoḥ abhyarthyānām
Locativeabhyarthye abhyarthyayoḥ abhyarthyeṣu

Compound abhyarthya -

Adverb -abhyarthyam -abhyarthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria