Declension table of ?abhyarthanīya

Deva

NeuterSingularDualPlural
Nominativeabhyarthanīyam abhyarthanīye abhyarthanīyāni
Vocativeabhyarthanīya abhyarthanīye abhyarthanīyāni
Accusativeabhyarthanīyam abhyarthanīye abhyarthanīyāni
Instrumentalabhyarthanīyena abhyarthanīyābhyām abhyarthanīyaiḥ
Dativeabhyarthanīyāya abhyarthanīyābhyām abhyarthanīyebhyaḥ
Ablativeabhyarthanīyāt abhyarthanīyābhyām abhyarthanīyebhyaḥ
Genitiveabhyarthanīyasya abhyarthanīyayoḥ abhyarthanīyānām
Locativeabhyarthanīye abhyarthanīyayoḥ abhyarthanīyeṣu

Compound abhyarthanīya -

Adverb -abhyarthanīyam -abhyarthanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria