Declension table of ?abhyarthanīya

Deva

MasculineSingularDualPlural
Nominativeabhyarthanīyaḥ abhyarthanīyau abhyarthanīyāḥ
Vocativeabhyarthanīya abhyarthanīyau abhyarthanīyāḥ
Accusativeabhyarthanīyam abhyarthanīyau abhyarthanīyān
Instrumentalabhyarthanīyena abhyarthanīyābhyām abhyarthanīyaiḥ abhyarthanīyebhiḥ
Dativeabhyarthanīyāya abhyarthanīyābhyām abhyarthanīyebhyaḥ
Ablativeabhyarthanīyāt abhyarthanīyābhyām abhyarthanīyebhyaḥ
Genitiveabhyarthanīyasya abhyarthanīyayoḥ abhyarthanīyānām
Locativeabhyarthanīye abhyarthanīyayoḥ abhyarthanīyeṣu

Compound abhyarthanīya -

Adverb -abhyarthanīyam -abhyarthanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria