Declension table of ?abhyarthana

Deva

NeuterSingularDualPlural
Nominativeabhyarthanam abhyarthane abhyarthanāni
Vocativeabhyarthana abhyarthane abhyarthanāni
Accusativeabhyarthanam abhyarthane abhyarthanāni
Instrumentalabhyarthanena abhyarthanābhyām abhyarthanaiḥ
Dativeabhyarthanāya abhyarthanābhyām abhyarthanebhyaḥ
Ablativeabhyarthanāt abhyarthanābhyām abhyarthanebhyaḥ
Genitiveabhyarthanasya abhyarthanayoḥ abhyarthanānām
Locativeabhyarthane abhyarthanayoḥ abhyarthaneṣu

Compound abhyarthana -

Adverb -abhyarthanam -abhyarthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria