Declension table of ?abhyarhaṇīyatā

Deva

FeminineSingularDualPlural
Nominativeabhyarhaṇīyatā abhyarhaṇīyate abhyarhaṇīyatāḥ
Vocativeabhyarhaṇīyate abhyarhaṇīyate abhyarhaṇīyatāḥ
Accusativeabhyarhaṇīyatām abhyarhaṇīyate abhyarhaṇīyatāḥ
Instrumentalabhyarhaṇīyatayā abhyarhaṇīyatābhyām abhyarhaṇīyatābhiḥ
Dativeabhyarhaṇīyatāyai abhyarhaṇīyatābhyām abhyarhaṇīyatābhyaḥ
Ablativeabhyarhaṇīyatāyāḥ abhyarhaṇīyatābhyām abhyarhaṇīyatābhyaḥ
Genitiveabhyarhaṇīyatāyāḥ abhyarhaṇīyatayoḥ abhyarhaṇīyatānām
Locativeabhyarhaṇīyatāyām abhyarhaṇīyatayoḥ abhyarhaṇīyatāsu

Adverb -abhyarhaṇīyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria