Declension table of ?abhyarhaṇīyā

Deva

FeminineSingularDualPlural
Nominativeabhyarhaṇīyā abhyarhaṇīye abhyarhaṇīyāḥ
Vocativeabhyarhaṇīye abhyarhaṇīye abhyarhaṇīyāḥ
Accusativeabhyarhaṇīyām abhyarhaṇīye abhyarhaṇīyāḥ
Instrumentalabhyarhaṇīyayā abhyarhaṇīyābhyām abhyarhaṇīyābhiḥ
Dativeabhyarhaṇīyāyai abhyarhaṇīyābhyām abhyarhaṇīyābhyaḥ
Ablativeabhyarhaṇīyāyāḥ abhyarhaṇīyābhyām abhyarhaṇīyābhyaḥ
Genitiveabhyarhaṇīyāyāḥ abhyarhaṇīyayoḥ abhyarhaṇīyānām
Locativeabhyarhaṇīyāyām abhyarhaṇīyayoḥ abhyarhaṇīyāsu

Adverb -abhyarhaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria