Declension table of ?abhyardita

Deva

NeuterSingularDualPlural
Nominativeabhyarditam abhyardite abhyarditāni
Vocativeabhyardita abhyardite abhyarditāni
Accusativeabhyarditam abhyardite abhyarditāni
Instrumentalabhyarditena abhyarditābhyām abhyarditaiḥ
Dativeabhyarditāya abhyarditābhyām abhyarditebhyaḥ
Ablativeabhyarditāt abhyarditābhyām abhyarditebhyaḥ
Genitiveabhyarditasya abhyarditayoḥ abhyarditānām
Locativeabhyardite abhyarditayoḥ abhyarditeṣu

Compound abhyardita -

Adverb -abhyarditam -abhyarditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria