Declension table of ?abhyarcya

Deva

NeuterSingularDualPlural
Nominativeabhyarcyam abhyarcye abhyarcyāni
Vocativeabhyarcya abhyarcye abhyarcyāni
Accusativeabhyarcyam abhyarcye abhyarcyāni
Instrumentalabhyarcyena abhyarcyābhyām abhyarcyaiḥ
Dativeabhyarcyāya abhyarcyābhyām abhyarcyebhyaḥ
Ablativeabhyarcyāt abhyarcyābhyām abhyarcyebhyaḥ
Genitiveabhyarcyasya abhyarcyayoḥ abhyarcyānām
Locativeabhyarcye abhyarcyayoḥ abhyarcyeṣu

Compound abhyarcya -

Adverb -abhyarcyam -abhyarcyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria