Declension table of ?abhyarcya

Deva

MasculineSingularDualPlural
Nominativeabhyarcyaḥ abhyarcyau abhyarcyāḥ
Vocativeabhyarcya abhyarcyau abhyarcyāḥ
Accusativeabhyarcyam abhyarcyau abhyarcyān
Instrumentalabhyarcyena abhyarcyābhyām abhyarcyaiḥ abhyarcyebhiḥ
Dativeabhyarcyāya abhyarcyābhyām abhyarcyebhyaḥ
Ablativeabhyarcyāt abhyarcyābhyām abhyarcyebhyaḥ
Genitiveabhyarcyasya abhyarcyayoḥ abhyarcyānām
Locativeabhyarcye abhyarcyayoḥ abhyarcyeṣu

Compound abhyarcya -

Adverb -abhyarcyam -abhyarcyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria