Declension table of ?abhyarcita

Deva

NeuterSingularDualPlural
Nominativeabhyarcitam abhyarcite abhyarcitāni
Vocativeabhyarcita abhyarcite abhyarcitāni
Accusativeabhyarcitam abhyarcite abhyarcitāni
Instrumentalabhyarcitena abhyarcitābhyām abhyarcitaiḥ
Dativeabhyarcitāya abhyarcitābhyām abhyarcitebhyaḥ
Ablativeabhyarcitāt abhyarcitābhyām abhyarcitebhyaḥ
Genitiveabhyarcitasya abhyarcitayoḥ abhyarcitānām
Locativeabhyarcite abhyarcitayoḥ abhyarciteṣu

Compound abhyarcita -

Adverb -abhyarcitam -abhyarcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria