Declension table of ?abhyarcita

Deva

MasculineSingularDualPlural
Nominativeabhyarcitaḥ abhyarcitau abhyarcitāḥ
Vocativeabhyarcita abhyarcitau abhyarcitāḥ
Accusativeabhyarcitam abhyarcitau abhyarcitān
Instrumentalabhyarcitena abhyarcitābhyām abhyarcitaiḥ abhyarcitebhiḥ
Dativeabhyarcitāya abhyarcitābhyām abhyarcitebhyaḥ
Ablativeabhyarcitāt abhyarcitābhyām abhyarcitebhyaḥ
Genitiveabhyarcitasya abhyarcitayoḥ abhyarcitānām
Locativeabhyarcite abhyarcitayoḥ abhyarciteṣu

Compound abhyarcita -

Adverb -abhyarcitam -abhyarcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria