Declension table of ?abhyarṇa

Deva

NeuterSingularDualPlural
Nominativeabhyarṇam abhyarṇe abhyarṇāni
Vocativeabhyarṇa abhyarṇe abhyarṇāni
Accusativeabhyarṇam abhyarṇe abhyarṇāni
Instrumentalabhyarṇena abhyarṇābhyām abhyarṇaiḥ
Dativeabhyarṇāya abhyarṇābhyām abhyarṇebhyaḥ
Ablativeabhyarṇāt abhyarṇābhyām abhyarṇebhyaḥ
Genitiveabhyarṇasya abhyarṇayoḥ abhyarṇānām
Locativeabhyarṇe abhyarṇayoḥ abhyarṇeṣu

Compound abhyarṇa -

Adverb -abhyarṇam -abhyarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria