Declension table of ?abhyanūkta

Deva

NeuterSingularDualPlural
Nominativeabhyanūktam abhyanūkte abhyanūktāni
Vocativeabhyanūkta abhyanūkte abhyanūktāni
Accusativeabhyanūktam abhyanūkte abhyanūktāni
Instrumentalabhyanūktena abhyanūktābhyām abhyanūktaiḥ
Dativeabhyanūktāya abhyanūktābhyām abhyanūktebhyaḥ
Ablativeabhyanūktāt abhyanūktābhyām abhyanūktebhyaḥ
Genitiveabhyanūktasya abhyanūktayoḥ abhyanūktānām
Locativeabhyanūkte abhyanūktayoḥ abhyanūkteṣu

Compound abhyanūkta -

Adverb -abhyanūktam -abhyanūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria