Declension table of ?abhyanūkta

Deva

MasculineSingularDualPlural
Nominativeabhyanūktaḥ abhyanūktau abhyanūktāḥ
Vocativeabhyanūkta abhyanūktau abhyanūktāḥ
Accusativeabhyanūktam abhyanūktau abhyanūktān
Instrumentalabhyanūktena abhyanūktābhyām abhyanūktaiḥ abhyanūktebhiḥ
Dativeabhyanūktāya abhyanūktābhyām abhyanūktebhyaḥ
Ablativeabhyanūktāt abhyanūktābhyām abhyanūktebhyaḥ
Genitiveabhyanūktasya abhyanūktayoḥ abhyanūktānām
Locativeabhyanūkte abhyanūktayoḥ abhyanūkteṣu

Compound abhyanūkta -

Adverb -abhyanūktam -abhyanūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria