Declension table of ?abhyanujñātā

Deva

FeminineSingularDualPlural
Nominativeabhyanujñātā abhyanujñāte abhyanujñātāḥ
Vocativeabhyanujñāte abhyanujñāte abhyanujñātāḥ
Accusativeabhyanujñātām abhyanujñāte abhyanujñātāḥ
Instrumentalabhyanujñātayā abhyanujñātābhyām abhyanujñātābhiḥ
Dativeabhyanujñātāyai abhyanujñātābhyām abhyanujñātābhyaḥ
Ablativeabhyanujñātāyāḥ abhyanujñātābhyām abhyanujñātābhyaḥ
Genitiveabhyanujñātāyāḥ abhyanujñātayoḥ abhyanujñātānām
Locativeabhyanujñātāyām abhyanujñātayoḥ abhyanujñātāsu

Adverb -abhyanujñātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria