Declension table of ?abhyanujñāpana

Deva

NeuterSingularDualPlural
Nominativeabhyanujñāpanam abhyanujñāpane abhyanujñāpanāni
Vocativeabhyanujñāpana abhyanujñāpane abhyanujñāpanāni
Accusativeabhyanujñāpanam abhyanujñāpane abhyanujñāpanāni
Instrumentalabhyanujñāpanena abhyanujñāpanābhyām abhyanujñāpanaiḥ
Dativeabhyanujñāpanāya abhyanujñāpanābhyām abhyanujñāpanebhyaḥ
Ablativeabhyanujñāpanāt abhyanujñāpanābhyām abhyanujñāpanebhyaḥ
Genitiveabhyanujñāpanasya abhyanujñāpanayoḥ abhyanujñāpanānām
Locativeabhyanujñāpane abhyanujñāpanayoḥ abhyanujñāpaneṣu

Compound abhyanujñāpana -

Adverb -abhyanujñāpanam -abhyanujñāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria