Declension table of ?abhyantarīkṛtā

Deva

FeminineSingularDualPlural
Nominativeabhyantarīkṛtā abhyantarīkṛte abhyantarīkṛtāḥ
Vocativeabhyantarīkṛte abhyantarīkṛte abhyantarīkṛtāḥ
Accusativeabhyantarīkṛtām abhyantarīkṛte abhyantarīkṛtāḥ
Instrumentalabhyantarīkṛtayā abhyantarīkṛtābhyām abhyantarīkṛtābhiḥ
Dativeabhyantarīkṛtāyai abhyantarīkṛtābhyām abhyantarīkṛtābhyaḥ
Ablativeabhyantarīkṛtāyāḥ abhyantarīkṛtābhyām abhyantarīkṛtābhyaḥ
Genitiveabhyantarīkṛtāyāḥ abhyantarīkṛtayoḥ abhyantarīkṛtānām
Locativeabhyantarīkṛtāyām abhyantarīkṛtayoḥ abhyantarīkṛtāsu

Adverb -abhyantarīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria