Declension table of ?abhyantarīkṛta

Deva

NeuterSingularDualPlural
Nominativeabhyantarīkṛtam abhyantarīkṛte abhyantarīkṛtāni
Vocativeabhyantarīkṛta abhyantarīkṛte abhyantarīkṛtāni
Accusativeabhyantarīkṛtam abhyantarīkṛte abhyantarīkṛtāni
Instrumentalabhyantarīkṛtena abhyantarīkṛtābhyām abhyantarīkṛtaiḥ
Dativeabhyantarīkṛtāya abhyantarīkṛtābhyām abhyantarīkṛtebhyaḥ
Ablativeabhyantarīkṛtāt abhyantarīkṛtābhyām abhyantarīkṛtebhyaḥ
Genitiveabhyantarīkṛtasya abhyantarīkṛtayoḥ abhyantarīkṛtānām
Locativeabhyantarīkṛte abhyantarīkṛtayoḥ abhyantarīkṛteṣu

Compound abhyantarīkṛta -

Adverb -abhyantarīkṛtam -abhyantarīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria