Declension table of ?abhyantarakalā

Deva

FeminineSingularDualPlural
Nominativeabhyantarakalā abhyantarakale abhyantarakalāḥ
Vocativeabhyantarakale abhyantarakale abhyantarakalāḥ
Accusativeabhyantarakalām abhyantarakale abhyantarakalāḥ
Instrumentalabhyantarakalayā abhyantarakalābhyām abhyantarakalābhiḥ
Dativeabhyantarakalāyai abhyantarakalābhyām abhyantarakalābhyaḥ
Ablativeabhyantarakalāyāḥ abhyantarakalābhyām abhyantarakalābhyaḥ
Genitiveabhyantarakalāyāḥ abhyantarakalayoḥ abhyantarakalānām
Locativeabhyantarakalāyām abhyantarakalayoḥ abhyantarakalāsu

Adverb -abhyantarakalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria