Declension table of ?abhyantaradoṣakṛt

Deva

NeuterSingularDualPlural
Nominativeabhyantaradoṣakṛt abhyantaradoṣakṛtī abhyantaradoṣakṛnti
Vocativeabhyantaradoṣakṛt abhyantaradoṣakṛtī abhyantaradoṣakṛnti
Accusativeabhyantaradoṣakṛt abhyantaradoṣakṛtī abhyantaradoṣakṛnti
Instrumentalabhyantaradoṣakṛtā abhyantaradoṣakṛdbhyām abhyantaradoṣakṛdbhiḥ
Dativeabhyantaradoṣakṛte abhyantaradoṣakṛdbhyām abhyantaradoṣakṛdbhyaḥ
Ablativeabhyantaradoṣakṛtaḥ abhyantaradoṣakṛdbhyām abhyantaradoṣakṛdbhyaḥ
Genitiveabhyantaradoṣakṛtaḥ abhyantaradoṣakṛtoḥ abhyantaradoṣakṛtām
Locativeabhyantaradoṣakṛti abhyantaradoṣakṛtoḥ abhyantaradoṣakṛtsu

Compound abhyantaradoṣakṛt -

Adverb -abhyantaradoṣakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria