Declension table of ?abhyantaracārin

Deva

NeuterSingularDualPlural
Nominativeabhyantaracāri abhyantaracāriṇī abhyantaracārīṇi
Vocativeabhyantaracārin abhyantaracāri abhyantaracāriṇī abhyantaracārīṇi
Accusativeabhyantaracāri abhyantaracāriṇī abhyantaracārīṇi
Instrumentalabhyantaracāriṇā abhyantaracāribhyām abhyantaracāribhiḥ
Dativeabhyantaracāriṇe abhyantaracāribhyām abhyantaracāribhyaḥ
Ablativeabhyantaracāriṇaḥ abhyantaracāribhyām abhyantaracāribhyaḥ
Genitiveabhyantaracāriṇaḥ abhyantaracāriṇoḥ abhyantaracāriṇām
Locativeabhyantaracāriṇi abhyantaracāriṇoḥ abhyantaracāriṣu

Compound abhyantaracāri -

Adverb -abhyantaracāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria