Declension table of ?abhyamitā

Deva

FeminineSingularDualPlural
Nominativeabhyamitā abhyamite abhyamitāḥ
Vocativeabhyamite abhyamite abhyamitāḥ
Accusativeabhyamitām abhyamite abhyamitāḥ
Instrumentalabhyamitayā abhyamitābhyām abhyamitābhiḥ
Dativeabhyamitāyai abhyamitābhyām abhyamitābhyaḥ
Ablativeabhyamitāyāḥ abhyamitābhyām abhyamitābhyaḥ
Genitiveabhyamitāyāḥ abhyamitayoḥ abhyamitānām
Locativeabhyamitāyām abhyamitayoḥ abhyamitāsu

Adverb -abhyamitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria