Declension table of ?abhyamita

Deva

MasculineSingularDualPlural
Nominativeabhyamitaḥ abhyamitau abhyamitāḥ
Vocativeabhyamita abhyamitau abhyamitāḥ
Accusativeabhyamitam abhyamitau abhyamitān
Instrumentalabhyamitena abhyamitābhyām abhyamitaiḥ abhyamitebhiḥ
Dativeabhyamitāya abhyamitābhyām abhyamitebhyaḥ
Ablativeabhyamitāt abhyamitābhyām abhyamitebhyaḥ
Genitiveabhyamitasya abhyamitayoḥ abhyamitānām
Locativeabhyamite abhyamitayoḥ abhyamiteṣu

Compound abhyamita -

Adverb -abhyamitam -abhyamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria