Declension table of ?abhyamanavat

Deva

MasculineSingularDualPlural
Nominativeabhyamanavān abhyamanavantau abhyamanavantaḥ
Vocativeabhyamanavan abhyamanavantau abhyamanavantaḥ
Accusativeabhyamanavantam abhyamanavantau abhyamanavataḥ
Instrumentalabhyamanavatā abhyamanavadbhyām abhyamanavadbhiḥ
Dativeabhyamanavate abhyamanavadbhyām abhyamanavadbhyaḥ
Ablativeabhyamanavataḥ abhyamanavadbhyām abhyamanavadbhyaḥ
Genitiveabhyamanavataḥ abhyamanavatoḥ abhyamanavatām
Locativeabhyamanavati abhyamanavatoḥ abhyamanavatsu

Compound abhyamanavat -

Adverb -abhyamanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria