Declension table of ?abhyamana

Deva

NeuterSingularDualPlural
Nominativeabhyamanam abhyamane abhyamanāni
Vocativeabhyamana abhyamane abhyamanāni
Accusativeabhyamanam abhyamane abhyamanāni
Instrumentalabhyamanena abhyamanābhyām abhyamanaiḥ
Dativeabhyamanāya abhyamanābhyām abhyamanebhyaḥ
Ablativeabhyamanāt abhyamanābhyām abhyamanebhyaḥ
Genitiveabhyamanasya abhyamanayoḥ abhyamanānām
Locativeabhyamane abhyamanayoḥ abhyamaneṣu

Compound abhyamana -

Adverb -abhyamanam -abhyamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria