Declension table of ?abhyalaṅkṛta

Deva

NeuterSingularDualPlural
Nominativeabhyalaṅkṛtam abhyalaṅkṛte abhyalaṅkṛtāni
Vocativeabhyalaṅkṛta abhyalaṅkṛte abhyalaṅkṛtāni
Accusativeabhyalaṅkṛtam abhyalaṅkṛte abhyalaṅkṛtāni
Instrumentalabhyalaṅkṛtena abhyalaṅkṛtābhyām abhyalaṅkṛtaiḥ
Dativeabhyalaṅkṛtāya abhyalaṅkṛtābhyām abhyalaṅkṛtebhyaḥ
Ablativeabhyalaṅkṛtāt abhyalaṅkṛtābhyām abhyalaṅkṛtebhyaḥ
Genitiveabhyalaṅkṛtasya abhyalaṅkṛtayoḥ abhyalaṅkṛtānām
Locativeabhyalaṅkṛte abhyalaṅkṛtayoḥ abhyalaṅkṛteṣu

Compound abhyalaṅkṛta -

Adverb -abhyalaṅkṛtam -abhyalaṅkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria