Declension table of ?abhyaktā

Deva

FeminineSingularDualPlural
Nominativeabhyaktā abhyakte abhyaktāḥ
Vocativeabhyakte abhyakte abhyaktāḥ
Accusativeabhyaktām abhyakte abhyaktāḥ
Instrumentalabhyaktayā abhyaktābhyām abhyaktābhiḥ
Dativeabhyaktāyai abhyaktābhyām abhyaktābhyaḥ
Ablativeabhyaktāyāḥ abhyaktābhyām abhyaktābhyaḥ
Genitiveabhyaktāyāḥ abhyaktayoḥ abhyaktānām
Locativeabhyaktāyām abhyaktayoḥ abhyaktāsu

Adverb -abhyaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria