Declension table of ?abhyaṅka

Deva

MasculineSingularDualPlural
Nominativeabhyaṅkaḥ abhyaṅkau abhyaṅkāḥ
Vocativeabhyaṅka abhyaṅkau abhyaṅkāḥ
Accusativeabhyaṅkam abhyaṅkau abhyaṅkān
Instrumentalabhyaṅkena abhyaṅkābhyām abhyaṅkaiḥ abhyaṅkebhiḥ
Dativeabhyaṅkāya abhyaṅkābhyām abhyaṅkebhyaḥ
Ablativeabhyaṅkāt abhyaṅkābhyām abhyaṅkebhyaḥ
Genitiveabhyaṅkasya abhyaṅkayoḥ abhyaṅkānām
Locativeabhyaṅke abhyaṅkayoḥ abhyaṅkeṣu

Compound abhyaṅka -

Adverb -abhyaṅkam -abhyaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria