Declension table of ?abhyadhikādhika

Deva

NeuterSingularDualPlural
Nominativeabhyadhikādhikam abhyadhikādhike abhyadhikādhikāni
Vocativeabhyadhikādhika abhyadhikādhike abhyadhikādhikāni
Accusativeabhyadhikādhikam abhyadhikādhike abhyadhikādhikāni
Instrumentalabhyadhikādhikena abhyadhikādhikābhyām abhyadhikādhikaiḥ
Dativeabhyadhikādhikāya abhyadhikādhikābhyām abhyadhikādhikebhyaḥ
Ablativeabhyadhikādhikāt abhyadhikādhikābhyām abhyadhikādhikebhyaḥ
Genitiveabhyadhikādhikasya abhyadhikādhikayoḥ abhyadhikādhikānām
Locativeabhyadhikādhike abhyadhikādhikayoḥ abhyadhikādhikeṣu

Compound abhyadhikādhika -

Adverb -abhyadhikādhikam -abhyadhikādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria