Declension table of ?abhyadhikādhika

Deva

MasculineSingularDualPlural
Nominativeabhyadhikādhikaḥ abhyadhikādhikau abhyadhikādhikāḥ
Vocativeabhyadhikādhika abhyadhikādhikau abhyadhikādhikāḥ
Accusativeabhyadhikādhikam abhyadhikādhikau abhyadhikādhikān
Instrumentalabhyadhikādhikena abhyadhikādhikābhyām abhyadhikādhikaiḥ abhyadhikādhikebhiḥ
Dativeabhyadhikādhikāya abhyadhikādhikābhyām abhyadhikādhikebhyaḥ
Ablativeabhyadhikādhikāt abhyadhikādhikābhyām abhyadhikādhikebhyaḥ
Genitiveabhyadhikādhikasya abhyadhikādhikayoḥ abhyadhikādhikānām
Locativeabhyadhikādhike abhyadhikādhikayoḥ abhyadhikādhikeṣu

Compound abhyadhikādhika -

Adverb -abhyadhikādhikam -abhyadhikādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria