Declension table of ?abhyāyukā

Deva

FeminineSingularDualPlural
Nominativeabhyāyukā abhyāyuke abhyāyukāḥ
Vocativeabhyāyuke abhyāyuke abhyāyukāḥ
Accusativeabhyāyukām abhyāyuke abhyāyukāḥ
Instrumentalabhyāyukayā abhyāyukābhyām abhyāyukābhiḥ
Dativeabhyāyukāyai abhyāyukābhyām abhyāyukābhyaḥ
Ablativeabhyāyukāyāḥ abhyāyukābhyām abhyāyukābhyaḥ
Genitiveabhyāyukāyāḥ abhyāyukayoḥ abhyāyukānām
Locativeabhyāyukāyām abhyāyukayoḥ abhyāyukāsu

Adverb -abhyāyukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria