Declension table of ?abhyāyuka

Deva

NeuterSingularDualPlural
Nominativeabhyāyukam abhyāyuke abhyāyukāni
Vocativeabhyāyuka abhyāyuke abhyāyukāni
Accusativeabhyāyukam abhyāyuke abhyāyukāni
Instrumentalabhyāyukena abhyāyukābhyām abhyāyukaiḥ
Dativeabhyāyukāya abhyāyukābhyām abhyāyukebhyaḥ
Ablativeabhyāyukāt abhyāyukābhyām abhyāyukebhyaḥ
Genitiveabhyāyukasya abhyāyukayoḥ abhyāyukānām
Locativeabhyāyuke abhyāyukayoḥ abhyāyukeṣu

Compound abhyāyuka -

Adverb -abhyāyukam -abhyāyukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria