Declension table of ?abhyāyuka

Deva

MasculineSingularDualPlural
Nominativeabhyāyukaḥ abhyāyukau abhyāyukāḥ
Vocativeabhyāyuka abhyāyukau abhyāyukāḥ
Accusativeabhyāyukam abhyāyukau abhyāyukān
Instrumentalabhyāyukena abhyāyukābhyām abhyāyukaiḥ abhyāyukebhiḥ
Dativeabhyāyukāya abhyāyukābhyām abhyāyukebhyaḥ
Ablativeabhyāyukāt abhyāyukābhyām abhyāyukebhyaḥ
Genitiveabhyāyukasya abhyāyukayoḥ abhyāyukānām
Locativeabhyāyuke abhyāyukayoḥ abhyāyukeṣu

Compound abhyāyuka -

Adverb -abhyāyukam -abhyāyukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria