Declension table of ?abhyāvṛtta

Deva

NeuterSingularDualPlural
Nominativeabhyāvṛttam abhyāvṛtte abhyāvṛttāni
Vocativeabhyāvṛtta abhyāvṛtte abhyāvṛttāni
Accusativeabhyāvṛttam abhyāvṛtte abhyāvṛttāni
Instrumentalabhyāvṛttena abhyāvṛttābhyām abhyāvṛttaiḥ
Dativeabhyāvṛttāya abhyāvṛttābhyām abhyāvṛttebhyaḥ
Ablativeabhyāvṛttāt abhyāvṛttābhyām abhyāvṛttebhyaḥ
Genitiveabhyāvṛttasya abhyāvṛttayoḥ abhyāvṛttānām
Locativeabhyāvṛtte abhyāvṛttayoḥ abhyāvṛtteṣu

Compound abhyāvṛtta -

Adverb -abhyāvṛttam -abhyāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria