Declension table of ?abhyātta

Deva

NeuterSingularDualPlural
Nominativeabhyāttam abhyātte abhyāttāni
Vocativeabhyātta abhyātte abhyāttāni
Accusativeabhyāttam abhyātte abhyāttāni
Instrumentalabhyāttena abhyāttābhyām abhyāttaiḥ
Dativeabhyāttāya abhyāttābhyām abhyāttebhyaḥ
Ablativeabhyāttāt abhyāttābhyām abhyāttebhyaḥ
Genitiveabhyāttasya abhyāttayoḥ abhyāttānām
Locativeabhyātte abhyāttayoḥ abhyātteṣu

Compound abhyātta -

Adverb -abhyāttam -abhyāttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria