Declension table of ?abhyātānatva

Deva

NeuterSingularDualPlural
Nominativeabhyātānatvam abhyātānatve abhyātānatvāni
Vocativeabhyātānatva abhyātānatve abhyātānatvāni
Accusativeabhyātānatvam abhyātānatve abhyātānatvāni
Instrumentalabhyātānatvena abhyātānatvābhyām abhyātānatvaiḥ
Dativeabhyātānatvāya abhyātānatvābhyām abhyātānatvebhyaḥ
Ablativeabhyātānatvāt abhyātānatvābhyām abhyātānatvebhyaḥ
Genitiveabhyātānatvasya abhyātānatvayoḥ abhyātānatvānām
Locativeabhyātānatve abhyātānatvayoḥ abhyātānatveṣu

Compound abhyātānatva -

Adverb -abhyātānatvam -abhyātānatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria