Declension table of ?abhyāsin

Deva

NeuterSingularDualPlural
Nominativeabhyāsi abhyāsinī abhyāsīni
Vocativeabhyāsin abhyāsi abhyāsinī abhyāsīni
Accusativeabhyāsi abhyāsinī abhyāsīni
Instrumentalabhyāsinā abhyāsibhyām abhyāsibhiḥ
Dativeabhyāsine abhyāsibhyām abhyāsibhyaḥ
Ablativeabhyāsinaḥ abhyāsibhyām abhyāsibhyaḥ
Genitiveabhyāsinaḥ abhyāsinoḥ abhyāsinām
Locativeabhyāsini abhyāsinoḥ abhyāsiṣu

Compound abhyāsi -

Adverb -abhyāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria