Declension table of ?abhyāsayoga

Deva

MasculineSingularDualPlural
Nominativeabhyāsayogaḥ abhyāsayogau abhyāsayogāḥ
Vocativeabhyāsayoga abhyāsayogau abhyāsayogāḥ
Accusativeabhyāsayogam abhyāsayogau abhyāsayogān
Instrumentalabhyāsayogena abhyāsayogābhyām abhyāsayogaiḥ abhyāsayogebhiḥ
Dativeabhyāsayogāya abhyāsayogābhyām abhyāsayogebhyaḥ
Ablativeabhyāsayogāt abhyāsayogābhyām abhyāsayogebhyaḥ
Genitiveabhyāsayogasya abhyāsayogayoḥ abhyāsayogānām
Locativeabhyāsayoge abhyāsayogayoḥ abhyāsayogeṣu

Compound abhyāsayoga -

Adverb -abhyāsayogam -abhyāsayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria