Declension table of ?abhyāsaparivartinī

Deva

FeminineSingularDualPlural
Nominativeabhyāsaparivartinī abhyāsaparivartinyau abhyāsaparivartinyaḥ
Vocativeabhyāsaparivartini abhyāsaparivartinyau abhyāsaparivartinyaḥ
Accusativeabhyāsaparivartinīm abhyāsaparivartinyau abhyāsaparivartinīḥ
Instrumentalabhyāsaparivartinyā abhyāsaparivartinībhyām abhyāsaparivartinībhiḥ
Dativeabhyāsaparivartinyai abhyāsaparivartinībhyām abhyāsaparivartinībhyaḥ
Ablativeabhyāsaparivartinyāḥ abhyāsaparivartinībhyām abhyāsaparivartinībhyaḥ
Genitiveabhyāsaparivartinyāḥ abhyāsaparivartinyoḥ abhyāsaparivartinīnām
Locativeabhyāsaparivartinyām abhyāsaparivartinyoḥ abhyāsaparivartinīṣu

Compound abhyāsaparivartini - abhyāsaparivartinī -

Adverb -abhyāsaparivartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria