Declension table of ?abhyāsaktā

Deva

FeminineSingularDualPlural
Nominativeabhyāsaktā abhyāsakte abhyāsaktāḥ
Vocativeabhyāsakte abhyāsakte abhyāsaktāḥ
Accusativeabhyāsaktām abhyāsakte abhyāsaktāḥ
Instrumentalabhyāsaktayā abhyāsaktābhyām abhyāsaktābhiḥ
Dativeabhyāsaktāyai abhyāsaktābhyām abhyāsaktābhyaḥ
Ablativeabhyāsaktāyāḥ abhyāsaktābhyām abhyāsaktābhyaḥ
Genitiveabhyāsaktāyāḥ abhyāsaktayoḥ abhyāsaktānām
Locativeabhyāsaktāyām abhyāsaktayoḥ abhyāsaktāsu

Adverb -abhyāsaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria