Declension table of ?abhyāsaṅgya

Deva

MasculineSingularDualPlural
Nominativeabhyāsaṅgyaḥ abhyāsaṅgyau abhyāsaṅgyāḥ
Vocativeabhyāsaṅgya abhyāsaṅgyau abhyāsaṅgyāḥ
Accusativeabhyāsaṅgyam abhyāsaṅgyau abhyāsaṅgyān
Instrumentalabhyāsaṅgyena abhyāsaṅgyābhyām abhyāsaṅgyaiḥ abhyāsaṅgyebhiḥ
Dativeabhyāsaṅgyāya abhyāsaṅgyābhyām abhyāsaṅgyebhyaḥ
Ablativeabhyāsaṅgyāt abhyāsaṅgyābhyām abhyāsaṅgyebhyaḥ
Genitiveabhyāsaṅgyasya abhyāsaṅgyayoḥ abhyāsaṅgyānām
Locativeabhyāsaṅgye abhyāsaṅgyayoḥ abhyāsaṅgyeṣu

Compound abhyāsaṅgya -

Adverb -abhyāsaṅgyam -abhyāsaṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria