Declension table of ?abhyāsāriṇī

Deva

FeminineSingularDualPlural
Nominativeabhyāsāriṇī abhyāsāriṇyau abhyāsāriṇyaḥ
Vocativeabhyāsāriṇi abhyāsāriṇyau abhyāsāriṇyaḥ
Accusativeabhyāsāriṇīm abhyāsāriṇyau abhyāsāriṇīḥ
Instrumentalabhyāsāriṇyā abhyāsāriṇībhyām abhyāsāriṇībhiḥ
Dativeabhyāsāriṇyai abhyāsāriṇībhyām abhyāsāriṇībhyaḥ
Ablativeabhyāsāriṇyāḥ abhyāsāriṇībhyām abhyāsāriṇībhyaḥ
Genitiveabhyāsāriṇyāḥ abhyāsāriṇyoḥ abhyāsāriṇīnām
Locativeabhyāsāriṇyām abhyāsāriṇyoḥ abhyāsāriṇīṣu

Compound abhyāsāriṇi - abhyāsāriṇī -

Adverb -abhyāsāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria